B 332-24 Pallīśaraṭhasparśaphala
Manuscript culture infobox
Filmed in: B 332/24
Title: Pallīśaraṭhasparśaphala
Dimensions: 24.8 x 10.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1727
Acc No.: NAK 1/1135
Remarks:
Reel No. B 332/24
Inventory No. 42464
Title Pallīśaraṭ⟨h⟩ārohaṇaphala
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Text Features [assigned to the śāntimayūkha ]
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.7 x 10.5 cm
Binding Hole
Folios 4
Lines per Folio 7
Foliation figures in upper left-hand margin under the marginal title pa.ciṃ.and lower right-hand margin on the verso
Date of Copying ŚS 1727
Place of Deposit NAK
Accession No. 1/1135
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha pallīśaraṭasparśaphalam āha ||
dakṣāṃgodaranābhihṛtsu patitā pallivarāṃge hanuṃ-m
uktānuḥ śubha(2)dā striyāḥ pahalam idaṃ vāmetaravyatyayāt ||
ity āhuḥ śaraṭaprarohaṇaphalaṃ pātenyathaiva vṛthā
pallyārohaṇa kepi vastrasahitaṃ snā(3)tvā carec chāṃtikam || 1 ||
dakṣāṃgodaranābhihṛtsupatitā pallī narasya śubhadā syāt uttamāṃgeṣu hanuṃ vinā sarvatra śubhadā i(4)ty arthaḥ | (fol. 1v1–4)
End
pūṇyavāruṇasūktaiś ca doṣaśāṃtyai dvijottamaḥ ||
dhautāmvarāṇi dhṛtvātha svarṇavastratilān dadet (!) || 32 ||
brāmhaṇān bhojaye(7)d itthaṃ śāṃtikarma karoti yaḥ ||
tasyāyur vijayo lakṣmī [[ḥ]] kīrtīvṛddhiḥ (!) śubhaṃ bhavet || 33 ||
pallīśaraṭayoḥ śāṃti kathitā bhṛguṇā purā ||
śaunakāya munindrāya lokānugrahakāriṇe || 34 || (fol. 4r6–7and right-hand border)
Colophon
iti jyotirnibaṃdhe palliśaraṭavicāra (!) śubham śubham śubham || śrīśāke | 1727 | āṣāḍha vaºº | 12 | ro. | 2 | śubham || (fol. 4r left-hand border)
Microfilm Details
Reel No. B 332/24
Date of Filming 31-07-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks fol. 1–2 filmed twice
Catalogued by JU/MS
Date 29-09-2005