B 332-24 Pallīśaraṭhasparśaphala

Manuscript culture infobox

Filmed in: B 332/24
Title: Pallīśaraṭhasparśaphala
Dimensions: 24.8 x 10.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1727
Acc No.: NAK 1/1135
Remarks:

Reel No. B 332/24

Inventory No. 42464

Title Pallīśaraṭ⟨h⟩ārohaṇaphala

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features [assigned to the śāntimayūkha ]

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.7 x 10.5 cm

Binding Hole

Folios 4

Lines per Folio 7

Foliation figures in upper left-hand margin under the marginal title pa.ciṃ.and lower right-hand margin on the verso

Date of Copying ŚS 1727

Place of Deposit NAK

Accession No. 1/1135

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha pallīśaraṭasparśaphalam āha ||

dakṣāṃgodaranābhihṛtsu patitā pallivarāṃge hanuṃ-m
uktānuḥ śubha(2)dā striyāḥ pahalam idaṃ vāmetaravyatyayāt ||
ity āhuḥ śaraṭaprarohaṇaphalaṃ pātenyathaiva vṛthā
pallyārohaṇa kepi vastrasahitaṃ snā(3)tvā carec chāṃtikam || 1 ||

dakṣāṃgodaranābhihṛtsupatitā pallī narasya śubhadā syāt uttamāṃgeṣu hanuṃ vinā sarvatra śubhadā i(4)ty arthaḥ | (fol. 1v1–4)

End

pūṇyavāruṇasūktaiś ca doṣaśāṃtyai dvijottamaḥ ||
dhautāmvarāṇi dhṛtvātha svarṇavastratilān dadet (!) || 32 ||

brāmhaṇān bhojaye(7)d itthaṃ śāṃtikarma karoti yaḥ ||
tasyāyur vijayo lakṣmī [[ḥ]] kīrtīvṛddhiḥ (!) śubhaṃ bhavet || 33 ||

pallīśaraṭayoḥ śāṃti kathitā bhṛguṇā purā ||
śaunakāya munindrāya lokānugrahakāriṇe || 34 || (fol. 4r6–7and right-hand border)

Colophon

iti jyotirnibaṃdhe palliśaraṭavicāra (!) śubham śubham śubham || śrīśāke | 1727 | āṣāḍha vaºº | 12 | ro. | 2 | śubham || (fol. 4r left-hand border)

Microfilm Details

Reel No. B 332/24

Date of Filming 31-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks fol. 1–2 filmed twice

Catalogued by JU/MS

Date 29-09-2005